Declension table of ?kāndava

Deva

NeuterSingularDualPlural
Nominativekāndavam kāndave kāndavāni
Vocativekāndava kāndave kāndavāni
Accusativekāndavam kāndave kāndavāni
Instrumentalkāndavena kāndavābhyām kāndavaiḥ
Dativekāndavāya kāndavābhyām kāndavebhyaḥ
Ablativekāndavāt kāndavābhyām kāndavebhyaḥ
Genitivekāndavasya kāndavayoḥ kāndavānām
Locativekāndave kāndavayoḥ kāndaveṣu

Compound kāndava -

Adverb -kāndavam -kāndavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria