Declension table of ?kāndava

Deva

MasculineSingularDualPlural
Nominativekāndavaḥ kāndavau kāndavāḥ
Vocativekāndava kāndavau kāndavāḥ
Accusativekāndavam kāndavau kāndavān
Instrumentalkāndavena kāndavābhyām kāndavaiḥ kāndavebhiḥ
Dativekāndavāya kāndavābhyām kāndavebhyaḥ
Ablativekāndavāt kāndavābhyām kāndavebhyaḥ
Genitivekāndavasya kāndavayoḥ kāndavānām
Locativekāndave kāndavayoḥ kāndaveṣu

Compound kāndava -

Adverb -kāndavam -kāndavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria