Declension table of ?kāndarpa

Deva

MasculineSingularDualPlural
Nominativekāndarpaḥ kāndarpau kāndarpāḥ
Vocativekāndarpa kāndarpau kāndarpāḥ
Accusativekāndarpam kāndarpau kāndarpān
Instrumentalkāndarpeṇa kāndarpābhyām kāndarpaiḥ kāndarpebhiḥ
Dativekāndarpāya kāndarpābhyām kāndarpebhyaḥ
Ablativekāndarpāt kāndarpābhyām kāndarpebhyaḥ
Genitivekāndarpasya kāndarpayoḥ kāndarpāṇām
Locativekāndarpe kāndarpayoḥ kāndarpeṣu

Compound kāndarpa -

Adverb -kāndarpam -kāndarpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria