Declension table of ?kāndakāyana

Deva

MasculineSingularDualPlural
Nominativekāndakāyanaḥ kāndakāyanau kāndakāyanāḥ
Vocativekāndakāyana kāndakāyanau kāndakāyanāḥ
Accusativekāndakāyanam kāndakāyanau kāndakāyanān
Instrumentalkāndakāyanena kāndakāyanābhyām kāndakāyanaiḥ kāndakāyanebhiḥ
Dativekāndakāyanāya kāndakāyanābhyām kāndakāyanebhyaḥ
Ablativekāndakāyanāt kāndakāyanābhyām kāndakāyanebhyaḥ
Genitivekāndakāyanasya kāndakāyanayoḥ kāndakāyanānām
Locativekāndakāyane kāndakāyanayoḥ kāndakāyaneṣu

Compound kāndakāyana -

Adverb -kāndakāyanam -kāndakāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria