Declension table of kānana

Deva

NeuterSingularDualPlural
Nominativekānanam kānane kānanāni
Vocativekānana kānane kānanāni
Accusativekānanam kānane kānanāni
Instrumentalkānanena kānanābhyām kānanaiḥ
Dativekānanāya kānanābhyām kānanebhyaḥ
Ablativekānanāt kānanābhyām kānanebhyaḥ
Genitivekānanasya kānanayoḥ kānanānām
Locativekānane kānanayoḥ kānaneṣu

Compound kānana -

Adverb -kānanam -kānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria