Declension table of ?kānada

Deva

MasculineSingularDualPlural
Nominativekānadaḥ kānadau kānadāḥ
Vocativekānada kānadau kānadāḥ
Accusativekānadam kānadau kānadān
Instrumentalkānadena kānadābhyām kānadaiḥ kānadebhiḥ
Dativekānadāya kānadābhyām kānadebhyaḥ
Ablativekānadāt kānadābhyām kānadebhyaḥ
Genitivekānadasya kānadayoḥ kānadānām
Locativekānade kānadayoḥ kānadeṣu

Compound kānada -

Adverb -kānadam -kānadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria