Declension table of ?kānāyana

Deva

MasculineSingularDualPlural
Nominativekānāyanaḥ kānāyanau kānāyanāḥ
Vocativekānāyana kānāyanau kānāyanāḥ
Accusativekānāyanam kānāyanau kānāyanān
Instrumentalkānāyanena kānāyanābhyām kānāyanaiḥ kānāyanebhiḥ
Dativekānāyanāya kānāyanābhyām kānāyanebhyaḥ
Ablativekānāyanāt kānāyanābhyām kānāyanebhyaḥ
Genitivekānāyanasya kānāyanayoḥ kānāyanānām
Locativekānāyane kānāyanayoḥ kānāyaneṣu

Compound kānāyana -

Adverb -kānāyanam -kānāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria