Declension table of ?kānaḍā

Deva

FeminineSingularDualPlural
Nominativekānaḍā kānaḍe kānaḍāḥ
Vocativekānaḍe kānaḍe kānaḍāḥ
Accusativekānaḍām kānaḍe kānaḍāḥ
Instrumentalkānaḍayā kānaḍābhyām kānaḍābhiḥ
Dativekānaḍāyai kānaḍābhyām kānaḍābhyaḥ
Ablativekānaḍāyāḥ kānaḍābhyām kānaḍābhyaḥ
Genitivekānaḍāyāḥ kānaḍayoḥ kānaḍānām
Locativekānaḍāyām kānaḍayoḥ kānaḍāsu

Adverb -kānaḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria