Declension table of ?kāmyeṣṭi

Deva

FeminineSingularDualPlural
Nominativekāmyeṣṭiḥ kāmyeṣṭī kāmyeṣṭayaḥ
Vocativekāmyeṣṭe kāmyeṣṭī kāmyeṣṭayaḥ
Accusativekāmyeṣṭim kāmyeṣṭī kāmyeṣṭīḥ
Instrumentalkāmyeṣṭyā kāmyeṣṭibhyām kāmyeṣṭibhiḥ
Dativekāmyeṣṭyai kāmyeṣṭaye kāmyeṣṭibhyām kāmyeṣṭibhyaḥ
Ablativekāmyeṣṭyāḥ kāmyeṣṭeḥ kāmyeṣṭibhyām kāmyeṣṭibhyaḥ
Genitivekāmyeṣṭyāḥ kāmyeṣṭeḥ kāmyeṣṭyoḥ kāmyeṣṭīnām
Locativekāmyeṣṭyām kāmyeṣṭau kāmyeṣṭyoḥ kāmyeṣṭiṣu

Compound kāmyeṣṭi -

Adverb -kāmyeṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria