Declension table of ?kāmyaśrāddha

Deva

NeuterSingularDualPlural
Nominativekāmyaśrāddham kāmyaśrāddhe kāmyaśrāddhāni
Vocativekāmyaśrāddha kāmyaśrāddhe kāmyaśrāddhāni
Accusativekāmyaśrāddham kāmyaśrāddhe kāmyaśrāddhāni
Instrumentalkāmyaśrāddhena kāmyaśrāddhābhyām kāmyaśrāddhaiḥ
Dativekāmyaśrāddhāya kāmyaśrāddhābhyām kāmyaśrāddhebhyaḥ
Ablativekāmyaśrāddhāt kāmyaśrāddhābhyām kāmyaśrāddhebhyaḥ
Genitivekāmyaśrāddhasya kāmyaśrāddhayoḥ kāmyaśrāddhānām
Locativekāmyaśrāddhe kāmyaśrāddhayoḥ kāmyaśrāddheṣu

Compound kāmyaśrāddha -

Adverb -kāmyaśrāddham -kāmyaśrāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria