Declension table of ?kāmyavrata

Deva

NeuterSingularDualPlural
Nominativekāmyavratam kāmyavrate kāmyavratāni
Vocativekāmyavrata kāmyavrate kāmyavratāni
Accusativekāmyavratam kāmyavrate kāmyavratāni
Instrumentalkāmyavratena kāmyavratābhyām kāmyavrataiḥ
Dativekāmyavratāya kāmyavratābhyām kāmyavratebhyaḥ
Ablativekāmyavratāt kāmyavratābhyām kāmyavratebhyaḥ
Genitivekāmyavratasya kāmyavratayoḥ kāmyavratānām
Locativekāmyavrate kāmyavratayoḥ kāmyavrateṣu

Compound kāmyavrata -

Adverb -kāmyavratam -kāmyavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria