Declension table of ?kāmyatva

Deva

NeuterSingularDualPlural
Nominativekāmyatvam kāmyatve kāmyatvāni
Vocativekāmyatva kāmyatve kāmyatvāni
Accusativekāmyatvam kāmyatve kāmyatvāni
Instrumentalkāmyatvena kāmyatvābhyām kāmyatvaiḥ
Dativekāmyatvāya kāmyatvābhyām kāmyatvebhyaḥ
Ablativekāmyatvāt kāmyatvābhyām kāmyatvebhyaḥ
Genitivekāmyatvasya kāmyatvayoḥ kāmyatvānām
Locativekāmyatve kāmyatvayoḥ kāmyatveṣu

Compound kāmyatva -

Adverb -kāmyatvam -kāmyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria