Declension table of ?kāmyatā

Deva

FeminineSingularDualPlural
Nominativekāmyatā kāmyate kāmyatāḥ
Vocativekāmyate kāmyate kāmyatāḥ
Accusativekāmyatām kāmyate kāmyatāḥ
Instrumentalkāmyatayā kāmyatābhyām kāmyatābhiḥ
Dativekāmyatāyai kāmyatābhyām kāmyatābhyaḥ
Ablativekāmyatāyāḥ kāmyatābhyām kāmyatābhyaḥ
Genitivekāmyatāyāḥ kāmyatayoḥ kāmyatānām
Locativekāmyatāyām kāmyatayoḥ kāmyatāsu

Adverb -kāmyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria