Declension table of ?kāmyābhiprāya

Deva

MasculineSingularDualPlural
Nominativekāmyābhiprāyaḥ kāmyābhiprāyau kāmyābhiprāyāḥ
Vocativekāmyābhiprāya kāmyābhiprāyau kāmyābhiprāyāḥ
Accusativekāmyābhiprāyam kāmyābhiprāyau kāmyābhiprāyān
Instrumentalkāmyābhiprāyeṇa kāmyābhiprāyābhyām kāmyābhiprāyaiḥ kāmyābhiprāyebhiḥ
Dativekāmyābhiprāyāya kāmyābhiprāyābhyām kāmyābhiprāyebhyaḥ
Ablativekāmyābhiprāyāt kāmyābhiprāyābhyām kāmyābhiprāyebhyaḥ
Genitivekāmyābhiprāyasya kāmyābhiprāyayoḥ kāmyābhiprāyāṇām
Locativekāmyābhiprāye kāmyābhiprāyayoḥ kāmyābhiprāyeṣu

Compound kāmyābhiprāya -

Adverb -kāmyābhiprāyam -kāmyābhiprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria