Declension table of ?kāmyāṣṭamī

Deva

FeminineSingularDualPlural
Nominativekāmyāṣṭamī kāmyāṣṭamyau kāmyāṣṭamyaḥ
Vocativekāmyāṣṭami kāmyāṣṭamyau kāmyāṣṭamyaḥ
Accusativekāmyāṣṭamīm kāmyāṣṭamyau kāmyāṣṭamīḥ
Instrumentalkāmyāṣṭamyā kāmyāṣṭamībhyām kāmyāṣṭamībhiḥ
Dativekāmyāṣṭamyai kāmyāṣṭamībhyām kāmyāṣṭamībhyaḥ
Ablativekāmyāṣṭamyāḥ kāmyāṣṭamībhyām kāmyāṣṭamībhyaḥ
Genitivekāmyāṣṭamyāḥ kāmyāṣṭamyoḥ kāmyāṣṭamīnām
Locativekāmyāṣṭamyām kāmyāṣṭamyoḥ kāmyāṣṭamīṣu

Compound kāmyāṣṭami - kāmyāṣṭamī -

Adverb -kāmyāṣṭami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria