Declension table of ?kāmpillaka

Deva

NeuterSingularDualPlural
Nominativekāmpillakam kāmpillake kāmpillakāni
Vocativekāmpillaka kāmpillake kāmpillakāni
Accusativekāmpillakam kāmpillake kāmpillakāni
Instrumentalkāmpillakena kāmpillakābhyām kāmpillakaiḥ
Dativekāmpillakāya kāmpillakābhyām kāmpillakebhyaḥ
Ablativekāmpillakāt kāmpillakābhyām kāmpillakebhyaḥ
Genitivekāmpillakasya kāmpillakayoḥ kāmpillakānām
Locativekāmpillake kāmpillakayoḥ kāmpillakeṣu

Compound kāmpillaka -

Adverb -kāmpillakam -kāmpillakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria