Declension table of ?kāmpīlavāsinī

Deva

FeminineSingularDualPlural
Nominativekāmpīlavāsinī kāmpīlavāsinyau kāmpīlavāsinyaḥ
Vocativekāmpīlavāsini kāmpīlavāsinyau kāmpīlavāsinyaḥ
Accusativekāmpīlavāsinīm kāmpīlavāsinyau kāmpīlavāsinīḥ
Instrumentalkāmpīlavāsinyā kāmpīlavāsinībhyām kāmpīlavāsinībhiḥ
Dativekāmpīlavāsinyai kāmpīlavāsinībhyām kāmpīlavāsinībhyaḥ
Ablativekāmpīlavāsinyāḥ kāmpīlavāsinībhyām kāmpīlavāsinībhyaḥ
Genitivekāmpīlavāsinyāḥ kāmpīlavāsinyoḥ kāmpīlavāsinīnām
Locativekāmpīlavāsinyām kāmpīlavāsinyoḥ kāmpīlavāsinīṣu

Compound kāmpīlavāsini - kāmpīlavāsinī -

Adverb -kāmpīlavāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria