Declension table of ?kāmpīla

Deva

MasculineSingularDualPlural
Nominativekāmpīlaḥ kāmpīlau kāmpīlāḥ
Vocativekāmpīla kāmpīlau kāmpīlāḥ
Accusativekāmpīlam kāmpīlau kāmpīlān
Instrumentalkāmpīlena kāmpīlābhyām kāmpīlaiḥ kāmpīlebhiḥ
Dativekāmpīlāya kāmpīlābhyām kāmpīlebhyaḥ
Ablativekāmpīlāt kāmpīlābhyām kāmpīlebhyaḥ
Genitivekāmpīlasya kāmpīlayoḥ kāmpīlānām
Locativekāmpīle kāmpīlayoḥ kāmpīleṣu

Compound kāmpīla -

Adverb -kāmpīlam -kāmpīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria