Declension table of ?kāmopahatacittāṅgā

Deva

FeminineSingularDualPlural
Nominativekāmopahatacittāṅgā kāmopahatacittāṅge kāmopahatacittāṅgāḥ
Vocativekāmopahatacittāṅge kāmopahatacittāṅge kāmopahatacittāṅgāḥ
Accusativekāmopahatacittāṅgām kāmopahatacittāṅge kāmopahatacittāṅgāḥ
Instrumentalkāmopahatacittāṅgayā kāmopahatacittāṅgābhyām kāmopahatacittāṅgābhiḥ
Dativekāmopahatacittāṅgāyai kāmopahatacittāṅgābhyām kāmopahatacittāṅgābhyaḥ
Ablativekāmopahatacittāṅgāyāḥ kāmopahatacittāṅgābhyām kāmopahatacittāṅgābhyaḥ
Genitivekāmopahatacittāṅgāyāḥ kāmopahatacittāṅgayoḥ kāmopahatacittāṅgānām
Locativekāmopahatacittāṅgāyām kāmopahatacittāṅgayoḥ kāmopahatacittāṅgāsu

Adverb -kāmopahatacittāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria