Declension table of ?kāmopahatacittāṅga

Deva

NeuterSingularDualPlural
Nominativekāmopahatacittāṅgam kāmopahatacittāṅge kāmopahatacittāṅgāni
Vocativekāmopahatacittāṅga kāmopahatacittāṅge kāmopahatacittāṅgāni
Accusativekāmopahatacittāṅgam kāmopahatacittāṅge kāmopahatacittāṅgāni
Instrumentalkāmopahatacittāṅgena kāmopahatacittāṅgābhyām kāmopahatacittāṅgaiḥ
Dativekāmopahatacittāṅgāya kāmopahatacittāṅgābhyām kāmopahatacittāṅgebhyaḥ
Ablativekāmopahatacittāṅgāt kāmopahatacittāṅgābhyām kāmopahatacittāṅgebhyaḥ
Genitivekāmopahatacittāṅgasya kāmopahatacittāṅgayoḥ kāmopahatacittāṅgānām
Locativekāmopahatacittāṅge kāmopahatacittāṅgayoḥ kāmopahatacittāṅgeṣu

Compound kāmopahatacittāṅga -

Adverb -kāmopahatacittāṅgam -kāmopahatacittāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria