Declension table of ?kāmopahata

Deva

NeuterSingularDualPlural
Nominativekāmopahatam kāmopahate kāmopahatāni
Vocativekāmopahata kāmopahate kāmopahatāni
Accusativekāmopahatam kāmopahate kāmopahatāni
Instrumentalkāmopahatena kāmopahatābhyām kāmopahataiḥ
Dativekāmopahatāya kāmopahatābhyām kāmopahatebhyaḥ
Ablativekāmopahatāt kāmopahatābhyām kāmopahatebhyaḥ
Genitivekāmopahatasya kāmopahatayoḥ kāmopahatānām
Locativekāmopahate kāmopahatayoḥ kāmopahateṣu

Compound kāmopahata -

Adverb -kāmopahatam -kāmopahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria