Declension table of ?kāmonmādinī

Deva

FeminineSingularDualPlural
Nominativekāmonmādinī kāmonmādinyau kāmonmādinyaḥ
Vocativekāmonmādini kāmonmādinyau kāmonmādinyaḥ
Accusativekāmonmādinīm kāmonmādinyau kāmonmādinīḥ
Instrumentalkāmonmādinyā kāmonmādinībhyām kāmonmādinībhiḥ
Dativekāmonmādinyai kāmonmādinībhyām kāmonmādinībhyaḥ
Ablativekāmonmādinyāḥ kāmonmādinībhyām kāmonmādinībhyaḥ
Genitivekāmonmādinyāḥ kāmonmādinyoḥ kāmonmādinīnām
Locativekāmonmādinyām kāmonmādinyoḥ kāmonmādinīṣu

Compound kāmonmādini - kāmonmādinī -

Adverb -kāmonmādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria