Declension table of ?kāmla

Deva

MasculineSingularDualPlural
Nominativekāmlaḥ kāmlau kāmlāḥ
Vocativekāmla kāmlau kāmlāḥ
Accusativekāmlam kāmlau kāmlān
Instrumentalkāmlena kāmlābhyām kāmlaiḥ kāmlebhiḥ
Dativekāmlāya kāmlābhyām kāmlebhyaḥ
Ablativekāmlāt kāmlābhyām kāmlebhyaḥ
Genitivekāmlasya kāmlayoḥ kāmlānām
Locativekāmle kāmlayoḥ kāmleṣu

Compound kāmla -

Adverb -kāmlam -kāmlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria