Declension table of ?kāmita

Deva

NeuterSingularDualPlural
Nominativekāmitam kāmite kāmitāni
Vocativekāmita kāmite kāmitāni
Accusativekāmitam kāmite kāmitāni
Instrumentalkāmitena kāmitābhyām kāmitaiḥ
Dativekāmitāya kāmitābhyām kāmitebhyaḥ
Ablativekāmitāt kāmitābhyām kāmitebhyaḥ
Genitivekāmitasya kāmitayoḥ kāmitānām
Locativekāmite kāmitayoḥ kāmiteṣu

Compound kāmita -

Adverb -kāmitam -kāmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria