Declension table of ?kāminīkānta

Deva

NeuterSingularDualPlural
Nominativekāminīkāntam kāminīkānte kāminīkāntāni
Vocativekāminīkānta kāminīkānte kāminīkāntāni
Accusativekāminīkāntam kāminīkānte kāminīkāntāni
Instrumentalkāminīkāntena kāminīkāntābhyām kāminīkāntaiḥ
Dativekāminīkāntāya kāminīkāntābhyām kāminīkāntebhyaḥ
Ablativekāminīkāntāt kāminīkāntābhyām kāminīkāntebhyaḥ
Genitivekāminīkāntasya kāminīkāntayoḥ kāminīkāntānām
Locativekāminīkānte kāminīkāntayoḥ kāminīkānteṣu

Compound kāminīkānta -

Adverb -kāminīkāntam -kāminīkāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria