Declension table of ?kāmimaha

Deva

MasculineSingularDualPlural
Nominativekāmimahaḥ kāmimahau kāmimahāḥ
Vocativekāmimaha kāmimahau kāmimahāḥ
Accusativekāmimaham kāmimahau kāmimahān
Instrumentalkāmimahena kāmimahābhyām kāmimahaiḥ kāmimahebhiḥ
Dativekāmimahāya kāmimahābhyām kāmimahebhyaḥ
Ablativekāmimahāt kāmimahābhyām kāmimahebhyaḥ
Genitivekāmimahasya kāmimahayoḥ kāmimahānām
Locativekāmimahe kāmimahayoḥ kāmimaheṣu

Compound kāmimaha -

Adverb -kāmimaham -kāmimahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria