Declension table of ?kāmeśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativekāmeśvaratīrtham kāmeśvaratīrthe kāmeśvaratīrthāni
Vocativekāmeśvaratīrtha kāmeśvaratīrthe kāmeśvaratīrthāni
Accusativekāmeśvaratīrtham kāmeśvaratīrthe kāmeśvaratīrthāni
Instrumentalkāmeśvaratīrthena kāmeśvaratīrthābhyām kāmeśvaratīrthaiḥ
Dativekāmeśvaratīrthāya kāmeśvaratīrthābhyām kāmeśvaratīrthebhyaḥ
Ablativekāmeśvaratīrthāt kāmeśvaratīrthābhyām kāmeśvaratīrthebhyaḥ
Genitivekāmeśvaratīrthasya kāmeśvaratīrthayoḥ kāmeśvaratīrthānām
Locativekāmeśvaratīrthe kāmeśvaratīrthayoḥ kāmeśvaratīrtheṣu

Compound kāmeśvaratīrtha -

Adverb -kāmeśvaratīrtham -kāmeśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria