Declension table of ?kāmeṣṭa

Deva

MasculineSingularDualPlural
Nominativekāmeṣṭaḥ kāmeṣṭau kāmeṣṭāḥ
Vocativekāmeṣṭa kāmeṣṭau kāmeṣṭāḥ
Accusativekāmeṣṭam kāmeṣṭau kāmeṣṭān
Instrumentalkāmeṣṭena kāmeṣṭābhyām kāmeṣṭaiḥ kāmeṣṭebhiḥ
Dativekāmeṣṭāya kāmeṣṭābhyām kāmeṣṭebhyaḥ
Ablativekāmeṣṭāt kāmeṣṭābhyām kāmeṣṭebhyaḥ
Genitivekāmeṣṭasya kāmeṣṭayoḥ kāmeṣṭānām
Locativekāmeṣṭe kāmeṣṭayoḥ kāmeṣṭeṣu

Compound kāmeṣṭa -

Adverb -kāmeṣṭam -kāmeṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria