Declension table of ?kāmbojī

Deva

FeminineSingularDualPlural
Nominativekāmbojī kāmbojyau kāmbojyaḥ
Vocativekāmboji kāmbojyau kāmbojyaḥ
Accusativekāmbojīm kāmbojyau kāmbojīḥ
Instrumentalkāmbojyā kāmbojībhyām kāmbojībhiḥ
Dativekāmbojyai kāmbojībhyām kāmbojībhyaḥ
Ablativekāmbojyāḥ kāmbojībhyām kāmbojībhyaḥ
Genitivekāmbojyāḥ kāmbojyoḥ kāmbojīnām
Locativekāmbojyām kāmbojyoḥ kāmbojīṣu

Compound kāmboji - kāmbojī -

Adverb -kāmboji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria