Declension table of ?kāmbavika

Deva

MasculineSingularDualPlural
Nominativekāmbavikaḥ kāmbavikau kāmbavikāḥ
Vocativekāmbavika kāmbavikau kāmbavikāḥ
Accusativekāmbavikam kāmbavikau kāmbavikān
Instrumentalkāmbavikena kāmbavikābhyām kāmbavikaiḥ kāmbavikebhiḥ
Dativekāmbavikāya kāmbavikābhyām kāmbavikebhyaḥ
Ablativekāmbavikāt kāmbavikābhyām kāmbavikebhyaḥ
Genitivekāmbavikasya kāmbavikayoḥ kāmbavikānām
Locativekāmbavike kāmbavikayoḥ kāmbavikeṣu

Compound kāmbavika -

Adverb -kāmbavikam -kāmbavikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria