Declension table of ?kāmbalikāyana

Deva

NeuterSingularDualPlural
Nominativekāmbalikāyanam kāmbalikāyane kāmbalikāyanāni
Vocativekāmbalikāyana kāmbalikāyane kāmbalikāyanāni
Accusativekāmbalikāyanam kāmbalikāyane kāmbalikāyanāni
Instrumentalkāmbalikāyanena kāmbalikāyanābhyām kāmbalikāyanaiḥ
Dativekāmbalikāyanāya kāmbalikāyanābhyām kāmbalikāyanebhyaḥ
Ablativekāmbalikāyanāt kāmbalikāyanābhyām kāmbalikāyanebhyaḥ
Genitivekāmbalikāyanasya kāmbalikāyanayoḥ kāmbalikāyanānām
Locativekāmbalikāyane kāmbalikāyanayoḥ kāmbalikāyaneṣu

Compound kāmbalikāyana -

Adverb -kāmbalikāyanam -kāmbalikāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria