Declension table of ?kāmbalikāyana

Deva

MasculineSingularDualPlural
Nominativekāmbalikāyanaḥ kāmbalikāyanau kāmbalikāyanāḥ
Vocativekāmbalikāyana kāmbalikāyanau kāmbalikāyanāḥ
Accusativekāmbalikāyanam kāmbalikāyanau kāmbalikāyanān
Instrumentalkāmbalikāyanena kāmbalikāyanābhyām kāmbalikāyanaiḥ kāmbalikāyanebhiḥ
Dativekāmbalikāyanāya kāmbalikāyanābhyām kāmbalikāyanebhyaḥ
Ablativekāmbalikāyanāt kāmbalikāyanābhyām kāmbalikāyanebhyaḥ
Genitivekāmbalikāyanasya kāmbalikāyanayoḥ kāmbalikāyanānām
Locativekāmbalikāyane kāmbalikāyanayoḥ kāmbalikāyaneṣu

Compound kāmbalikāyana -

Adverb -kāmbalikāyanam -kāmbalikāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria