Declension table of ?kāmbalika

Deva

MasculineSingularDualPlural
Nominativekāmbalikaḥ kāmbalikau kāmbalikāḥ
Vocativekāmbalika kāmbalikau kāmbalikāḥ
Accusativekāmbalikam kāmbalikau kāmbalikān
Instrumentalkāmbalikena kāmbalikābhyām kāmbalikaiḥ kāmbalikebhiḥ
Dativekāmbalikāya kāmbalikābhyām kāmbalikebhyaḥ
Ablativekāmbalikāt kāmbalikābhyām kāmbalikebhyaḥ
Genitivekāmbalikasya kāmbalikayoḥ kāmbalikānām
Locativekāmbalike kāmbalikayoḥ kāmbalikeṣu

Compound kāmbalika -

Adverb -kāmbalikam -kāmbalikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria