Declension table of ?kāmaśaronmādinī

Deva

FeminineSingularDualPlural
Nominativekāmaśaronmādinī kāmaśaronmādinyau kāmaśaronmādinyaḥ
Vocativekāmaśaronmādini kāmaśaronmādinyau kāmaśaronmādinyaḥ
Accusativekāmaśaronmādinīm kāmaśaronmādinyau kāmaśaronmādinīḥ
Instrumentalkāmaśaronmādinyā kāmaśaronmādinībhyām kāmaśaronmādinībhiḥ
Dativekāmaśaronmādinyai kāmaśaronmādinībhyām kāmaśaronmādinībhyaḥ
Ablativekāmaśaronmādinyāḥ kāmaśaronmādinībhyām kāmaśaronmādinībhyaḥ
Genitivekāmaśaronmādinyāḥ kāmaśaronmādinyoḥ kāmaśaronmādinīnām
Locativekāmaśaronmādinyām kāmaśaronmādinyoḥ kāmaśaronmādinīṣu

Compound kāmaśaronmādini - kāmaśaronmādinī -

Adverb -kāmaśaronmādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria