Declension table of ?kāmaśaila

Deva

MasculineSingularDualPlural
Nominativekāmaśailaḥ kāmaśailau kāmaśailāḥ
Vocativekāmaśaila kāmaśailau kāmaśailāḥ
Accusativekāmaśailam kāmaśailau kāmaśailān
Instrumentalkāmaśailena kāmaśailābhyām kāmaśailaiḥ kāmaśailebhiḥ
Dativekāmaśailāya kāmaśailābhyām kāmaśailebhyaḥ
Ablativekāmaśailāt kāmaśailābhyām kāmaśailebhyaḥ
Genitivekāmaśailasya kāmaśailayoḥ kāmaśailānām
Locativekāmaśaile kāmaśailayoḥ kāmaśaileṣu

Compound kāmaśaila -

Adverb -kāmaśailam -kāmaśailāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria