Declension table of ?kāmavyāhārin

Deva

MasculineSingularDualPlural
Nominativekāmavyāhārī kāmavyāhāriṇau kāmavyāhāriṇaḥ
Vocativekāmavyāhārin kāmavyāhāriṇau kāmavyāhāriṇaḥ
Accusativekāmavyāhāriṇam kāmavyāhāriṇau kāmavyāhāriṇaḥ
Instrumentalkāmavyāhāriṇā kāmavyāhāribhyām kāmavyāhāribhiḥ
Dativekāmavyāhāriṇe kāmavyāhāribhyām kāmavyāhāribhyaḥ
Ablativekāmavyāhāriṇaḥ kāmavyāhāribhyām kāmavyāhāribhyaḥ
Genitivekāmavyāhāriṇaḥ kāmavyāhāriṇoḥ kāmavyāhāriṇām
Locativekāmavyāhāriṇi kāmavyāhāriṇoḥ kāmavyāhāriṣu

Compound kāmavyāhāri -

Adverb -kāmavyāhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria