Declension table of ?kāmavyāhāriṇī

Deva

FeminineSingularDualPlural
Nominativekāmavyāhāriṇī kāmavyāhāriṇyau kāmavyāhāriṇyaḥ
Vocativekāmavyāhāriṇi kāmavyāhāriṇyau kāmavyāhāriṇyaḥ
Accusativekāmavyāhāriṇīm kāmavyāhāriṇyau kāmavyāhāriṇīḥ
Instrumentalkāmavyāhāriṇyā kāmavyāhāriṇībhyām kāmavyāhāriṇībhiḥ
Dativekāmavyāhāriṇyai kāmavyāhāriṇībhyām kāmavyāhāriṇībhyaḥ
Ablativekāmavyāhāriṇyāḥ kāmavyāhāriṇībhyām kāmavyāhāriṇībhyaḥ
Genitivekāmavyāhāriṇyāḥ kāmavyāhāriṇyoḥ kāmavyāhāriṇīnām
Locativekāmavyāhāriṇyām kāmavyāhāriṇyoḥ kāmavyāhāriṇīṣu

Compound kāmavyāhāriṇi - kāmavyāhāriṇī -

Adverb -kāmavyāhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria