Declension table of ?kāmavivarjita

Deva

NeuterSingularDualPlural
Nominativekāmavivarjitam kāmavivarjite kāmavivarjitāni
Vocativekāmavivarjita kāmavivarjite kāmavivarjitāni
Accusativekāmavivarjitam kāmavivarjite kāmavivarjitāni
Instrumentalkāmavivarjitena kāmavivarjitābhyām kāmavivarjitaiḥ
Dativekāmavivarjitāya kāmavivarjitābhyām kāmavivarjitebhyaḥ
Ablativekāmavivarjitāt kāmavivarjitābhyām kāmavivarjitebhyaḥ
Genitivekāmavivarjitasya kāmavivarjitayoḥ kāmavivarjitānām
Locativekāmavivarjite kāmavivarjitayoḥ kāmavivarjiteṣu

Compound kāmavivarjita -

Adverb -kāmavivarjitam -kāmavivarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria