Declension table of ?kāmavihantrī

Deva

FeminineSingularDualPlural
Nominativekāmavihantrī kāmavihantryau kāmavihantryaḥ
Vocativekāmavihantri kāmavihantryau kāmavihantryaḥ
Accusativekāmavihantrīm kāmavihantryau kāmavihantrīḥ
Instrumentalkāmavihantryā kāmavihantrībhyām kāmavihantrībhiḥ
Dativekāmavihantryai kāmavihantrībhyām kāmavihantrībhyaḥ
Ablativekāmavihantryāḥ kāmavihantrībhyām kāmavihantrībhyaḥ
Genitivekāmavihantryāḥ kāmavihantryoḥ kāmavihantrīṇām
Locativekāmavihantryām kāmavihantryoḥ kāmavihantrīṣu

Compound kāmavihantri - kāmavihantrī -

Adverb -kāmavihantri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria