Declension table of ?kāmavihantṛ

Deva

NeuterSingularDualPlural
Nominativekāmavihantṛ kāmavihantṛṇī kāmavihantṝṇi
Vocativekāmavihantṛ kāmavihantṛṇī kāmavihantṝṇi
Accusativekāmavihantṛ kāmavihantṛṇī kāmavihantṝṇi
Instrumentalkāmavihantṛṇā kāmavihantṛbhyām kāmavihantṛbhiḥ
Dativekāmavihantṛṇe kāmavihantṛbhyām kāmavihantṛbhyaḥ
Ablativekāmavihantṛṇaḥ kāmavihantṛbhyām kāmavihantṛbhyaḥ
Genitivekāmavihantṛṇaḥ kāmavihantṛṇoḥ kāmavihantṝṇām
Locativekāmavihantṛṇi kāmavihantṛṇoḥ kāmavihantṛṣu

Compound kāmavihantṛ -

Adverb -kāmavihantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria