Declension table of ?kāmavihantṛ

Deva

MasculineSingularDualPlural
Nominativekāmavihantā kāmavihantārau kāmavihantāraḥ
Vocativekāmavihantaḥ kāmavihantārau kāmavihantāraḥ
Accusativekāmavihantāram kāmavihantārau kāmavihantṝn
Instrumentalkāmavihantrā kāmavihantṛbhyām kāmavihantṛbhiḥ
Dativekāmavihantre kāmavihantṛbhyām kāmavihantṛbhyaḥ
Ablativekāmavihantuḥ kāmavihantṛbhyām kāmavihantṛbhyaḥ
Genitivekāmavihantuḥ kāmavihantroḥ kāmavihantṝṇām
Locativekāmavihantari kāmavihantroḥ kāmavihantṛṣu

Compound kāmavihantṛ -

Adverb -kāmavihantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria