Declension table of ?kāmavihārin

Deva

MasculineSingularDualPlural
Nominativekāmavihārī kāmavihāriṇau kāmavihāriṇaḥ
Vocativekāmavihārin kāmavihāriṇau kāmavihāriṇaḥ
Accusativekāmavihāriṇam kāmavihāriṇau kāmavihāriṇaḥ
Instrumentalkāmavihāriṇā kāmavihāribhyām kāmavihāribhiḥ
Dativekāmavihāriṇe kāmavihāribhyām kāmavihāribhyaḥ
Ablativekāmavihāriṇaḥ kāmavihāribhyām kāmavihāribhyaḥ
Genitivekāmavihāriṇaḥ kāmavihāriṇoḥ kāmavihāriṇām
Locativekāmavihāriṇi kāmavihāriṇoḥ kāmavihāriṣu

Compound kāmavihāri -

Adverb -kāmavihāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria