Declension table of ?kāmavihāriṇī

Deva

FeminineSingularDualPlural
Nominativekāmavihāriṇī kāmavihāriṇyau kāmavihāriṇyaḥ
Vocativekāmavihāriṇi kāmavihāriṇyau kāmavihāriṇyaḥ
Accusativekāmavihāriṇīm kāmavihāriṇyau kāmavihāriṇīḥ
Instrumentalkāmavihāriṇyā kāmavihāriṇībhyām kāmavihāriṇībhiḥ
Dativekāmavihāriṇyai kāmavihāriṇībhyām kāmavihāriṇībhyaḥ
Ablativekāmavihāriṇyāḥ kāmavihāriṇībhyām kāmavihāriṇībhyaḥ
Genitivekāmavihāriṇyāḥ kāmavihāriṇyoḥ kāmavihāriṇīnām
Locativekāmavihāriṇyām kāmavihāriṇyoḥ kāmavihāriṇīṣu

Compound kāmavihāriṇi - kāmavihāriṇī -

Adverb -kāmavihāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria