Declension table of ?kāmaviddhā

Deva

FeminineSingularDualPlural
Nominativekāmaviddhā kāmaviddhe kāmaviddhāḥ
Vocativekāmaviddhe kāmaviddhe kāmaviddhāḥ
Accusativekāmaviddhām kāmaviddhe kāmaviddhāḥ
Instrumentalkāmaviddhayā kāmaviddhābhyām kāmaviddhābhiḥ
Dativekāmaviddhāyai kāmaviddhābhyām kāmaviddhābhyaḥ
Ablativekāmaviddhāyāḥ kāmaviddhābhyām kāmaviddhābhyaḥ
Genitivekāmaviddhāyāḥ kāmaviddhayoḥ kāmaviddhānām
Locativekāmaviddhāyām kāmaviddhayoḥ kāmaviddhāsu

Adverb -kāmaviddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria