Declension table of ?kāmaviddha

Deva

NeuterSingularDualPlural
Nominativekāmaviddham kāmaviddhe kāmaviddhāni
Vocativekāmaviddha kāmaviddhe kāmaviddhāni
Accusativekāmaviddham kāmaviddhe kāmaviddhāni
Instrumentalkāmaviddhena kāmaviddhābhyām kāmaviddhaiḥ
Dativekāmaviddhāya kāmaviddhābhyām kāmaviddhebhyaḥ
Ablativekāmaviddhāt kāmaviddhābhyām kāmaviddhebhyaḥ
Genitivekāmaviddhasya kāmaviddhayoḥ kāmaviddhānām
Locativekāmaviddhe kāmaviddhayoḥ kāmaviddheṣu

Compound kāmaviddha -

Adverb -kāmaviddham -kāmaviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria