Declension table of ?kāmaveśin

Deva

MasculineSingularDualPlural
Nominativekāmaveśī kāmaveśinau kāmaveśinaḥ
Vocativekāmaveśin kāmaveśinau kāmaveśinaḥ
Accusativekāmaveśinam kāmaveśinau kāmaveśinaḥ
Instrumentalkāmaveśinā kāmaveśibhyām kāmaveśibhiḥ
Dativekāmaveśine kāmaveśibhyām kāmaveśibhyaḥ
Ablativekāmaveśinaḥ kāmaveśibhyām kāmaveśibhyaḥ
Genitivekāmaveśinaḥ kāmaveśinoḥ kāmaveśinām
Locativekāmaveśini kāmaveśinoḥ kāmaveśiṣu

Compound kāmaveśi -

Adverb -kāmaveśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria