Declension table of ?kāmaveraṇīyā

Deva

FeminineSingularDualPlural
Nominativekāmaveraṇīyā kāmaveraṇīye kāmaveraṇīyāḥ
Vocativekāmaveraṇīye kāmaveraṇīye kāmaveraṇīyāḥ
Accusativekāmaveraṇīyām kāmaveraṇīye kāmaveraṇīyāḥ
Instrumentalkāmaveraṇīyayā kāmaveraṇīyābhyām kāmaveraṇīyābhiḥ
Dativekāmaveraṇīyāyai kāmaveraṇīyābhyām kāmaveraṇīyābhyaḥ
Ablativekāmaveraṇīyāyāḥ kāmaveraṇīyābhyām kāmaveraṇīyābhyaḥ
Genitivekāmaveraṇīyāyāḥ kāmaveraṇīyayoḥ kāmaveraṇīyānām
Locativekāmaveraṇīyāyām kāmaveraṇīyayoḥ kāmaveraṇīyāsu

Adverb -kāmaveraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria