Declension table of ?kāmavaśya

Deva

MasculineSingularDualPlural
Nominativekāmavaśyaḥ kāmavaśyau kāmavaśyāḥ
Vocativekāmavaśya kāmavaśyau kāmavaśyāḥ
Accusativekāmavaśyam kāmavaśyau kāmavaśyān
Instrumentalkāmavaśyena kāmavaśyābhyām kāmavaśyaiḥ kāmavaśyebhiḥ
Dativekāmavaśyāya kāmavaśyābhyām kāmavaśyebhyaḥ
Ablativekāmavaśyāt kāmavaśyābhyām kāmavaśyebhyaḥ
Genitivekāmavaśyasya kāmavaśyayoḥ kāmavaśyānām
Locativekāmavaśye kāmavaśyayoḥ kāmavaśyeṣu

Compound kāmavaśya -

Adverb -kāmavaśyam -kāmavaśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria