Declension table of ?kāmavaśa

Deva

MasculineSingularDualPlural
Nominativekāmavaśaḥ kāmavaśau kāmavaśāḥ
Vocativekāmavaśa kāmavaśau kāmavaśāḥ
Accusativekāmavaśam kāmavaśau kāmavaśān
Instrumentalkāmavaśena kāmavaśābhyām kāmavaśaiḥ kāmavaśebhiḥ
Dativekāmavaśāya kāmavaśābhyām kāmavaśebhyaḥ
Ablativekāmavaśāt kāmavaśābhyām kāmavaśebhyaḥ
Genitivekāmavaśasya kāmavaśayoḥ kāmavaśānām
Locativekāmavaśe kāmavaśayoḥ kāmavaśeṣu

Compound kāmavaśa -

Adverb -kāmavaśam -kāmavaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria