Declension table of ?kāmavatsa

Deva

NeuterSingularDualPlural
Nominativekāmavatsam kāmavatse kāmavatsāni
Vocativekāmavatsa kāmavatse kāmavatsāni
Accusativekāmavatsam kāmavatse kāmavatsāni
Instrumentalkāmavatsena kāmavatsābhyām kāmavatsaiḥ
Dativekāmavatsāya kāmavatsābhyām kāmavatsebhyaḥ
Ablativekāmavatsāt kāmavatsābhyām kāmavatsebhyaḥ
Genitivekāmavatsasya kāmavatsayoḥ kāmavatsānām
Locativekāmavatse kāmavatsayoḥ kāmavatseṣu

Compound kāmavatsa -

Adverb -kāmavatsam -kāmavatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria